B 683-20 Kārtavīryadīpadānavidhi
Manuscript culture infobox
Filmed in: B 683/20
Title: Kārtavīryadīpadānavidhi
Dimensions: 24 x 11 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6805
Remarks:
Reel No. B 0683/20
Inventory No. 25400
Title Kārtavῑryadῑpadānavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete
Size 24.0 x 11.0 cm
Binding Hole(s)
Folios 17
Lines per Page 10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. dī. and in the
lower right-hand margin under the word heraṃba
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6805
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ
atha kārtavīryadīpadānavidhir likhyate
tatra vasaṃtahemaṃtaśiśireṣu varṣāśarador vā tatra divase pi sūryodayād ārabhya
daśadaśadaṃḍakrameṇa vasaṃtagrīṣmavarṣāśaraddhemantaśiśirāḥ krameṇāhorātre ṛtavo jñeyāḥ
vaiśākhaśrāvaṇāśvinakārttikamārgaśīrṣapauṣamāghaphālgunamāseṣu śuklapakṣakṛṣṇapakṣepi
paṃcamyavadhi vā viśeṣaḥ
pratipaddvitīyātṛtīyāpaṃcamīṣaṣṭhīsaptamīdaśamīdvādaśītrayodaśīpaurṇamāsīṣū tithiṣu
śanibhaumavarjjitavāsare
aśvinīro(hi)ṇyārdrāpuṣyottarātrayahastasvātiviśākhājyeṣṭhāśravaṇānyatamarkṣe bālava kaulava gara
vaṇijānyatamakaraṇe
āyuṣmānsaubhāgyaśobhanaprītisukarmādhṛtibṛddhiharṣaṇavyatīpātavadhṛtyanyatamayoge viśeṣataś
candrasūryagrahaṇe padmakārdhodaye mahāṣṭamyāṃ pūrvāhṇe rātrau niśīthe vā dīpanaṃ kuryāt
kārttikaśuklasaptamīniśīthe vyatīpātaśravaṇaravivāratulāgataṃ
sūryamakaṇatacaṃdravaṇijakaraṇānāṃ yoge mahottamākhye parvaṇi mahatīṣṭasiddhiḥ (fol. 1v1–2r2)
«End»
tato yathāśakti mūlaṃ japtvā
tattatkāryavaśād yathāsaṃkhyaka(ka)tvapāṭhaṃ kṛṭvā devāya pūñājapaṃ ca nivedayet. evaṃ
yāvaddīpasamāptipratyahaṃ rātrau visarjanarahitāṃ pūjāṃ kuryāt nākṣatramāsāṃte bharaṇyāṃ vā
devasya mahāpūjāṃ kṛṭvā kuṃbhodakenābhiṣikto yajamāno guruṃ saṃpūjya tasmai alaṃkṛtāṃgāṃ
śataṃ sahasraṃ paṃcaśataṃ tadardhaṃ tadardhaṃ vā suvarṇān aśaktau paṃcatadardhaṃ
tadardhaṃ vā suvarṇaṃ dakṣiṇāṃ datvā devaṃ visarjanamudrayāṃjalāvāgataṃ nāsāraṃdhreṇa
mūlena hṛdayaṃ praviṣṭaṃ vibhāvya mūlena paṃcāṃganyāsaṃ kṛṭvā pīṭhādyupaskaraṃ sarvaṃ
gurave datvā karmeśvarārpaṇaṃ kṛtvā brāhmaṇān bhojayitvā suhṛdyukto bhujīṃteti || (fol. 17r7–17v5)
«Colophon»
iti dīpadānaprayogaḥ || iti śrīkārttavīryājunadīpadānaprayogaḥ samāptaḥ || ||
śrī || śrī || śrī || śrī || śrī || śrī || śrī || śrī || śrī || (fol. 17v5–6)
Microfilm Details
Reel No. B 683/20
Date of Filming not indicated
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RA
Date 25-05-2014
Bibliography