B 683-20 Kārtavīryadīpadānavidhi

Manuscript culture infobox

Filmed in: B 683/20
Title: Kārtavīryadīpadānavidhi
Dimensions: 24 x 11 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6805
Remarks:


Reel No. B 0683/20

Inventory No. 25400

Title Kārtavῑryadῑpadānavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete

Size 24.0 x 11.0 cm

Binding Hole(s)

Folios 17

Lines per Page 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kā. dī. and in the

lower right-hand margin under the word heraṃba


Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6805


Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ


atha kārtavīryadīpadānavidhir likhyate


tatra vasaṃtahemaṃtaśiśireṣu varṣāśarador vā tatra divase pi sūryodayād ārabhya


daśadaśadaṃḍakrameṇa vasaṃtagrīṣmavarṣāśaraddhemantaśiśirāḥ krameṇāhorātre ṛtavo jñeyāḥ


vaiśākhaśrāvaṇāśvinakārttikamārgaśīrṣapauṣamāghaphālgunamāseṣu śuklapakṣakṛṣṇapakṣepi


paṃcamyavadhi vā viśeṣaḥ


pratipaddvitīyātṛtīyāpaṃcamīṣaṣṭhīsaptamīdaśamīdvādaśītrayodaśīpaurṇamāsīṣū tithiṣu


śanibhaumavarjjitavāsare


aśvinīro(hi)ṇyārdrāpuṣyottarātrayahastasvātiviśākhājyeṣṭhāśravaṇānyatamarkṣe bālava kaulava gara


vaṇijānyatamakaraṇe


āyuṣmānsaubhāgyaśobhanaprītisukarmādhṛtibṛddhiharṣaṇavyatīpātavadhṛtyanyatamayoge viśeṣataś


candrasūryagrahaṇe padmakārdhodaye mahāṣṭamyāṃ pūrvāhṇe rātrau niśīthe vā dīpanaṃ kuryāt


kārttikaśuklasaptamīniśīthe vyatīpātaśravaṇaravivāratulāgataṃ


sūryamakaṇatacaṃdravaṇijakaraṇānāṃ yoge mahottamākhye parvaṇi mahatīṣṭasiddhiḥ (fol. 1v1–2r2)



«End»


tato yathāśakti mūlaṃ japtvā


tattatkāryavaśād yathāsaṃkhyaka(ka)tvapāṭhaṃ kṛṭvā devāya pūñājapaṃ ca nivedayet. evaṃ


yāvaddīpasamāptipratyahaṃ rātrau visarjanarahitāṃ pūjāṃ kuryāt nākṣatramāsāṃte bharaṇyāṃ vā


devasya mahāpūjāṃ kṛṭvā kuṃbhodakenābhiṣikto yajamāno guruṃ saṃpūjya tasmai alaṃkṛtāṃgāṃ


śataṃ sahasraṃ paṃcaśataṃ tadardhaṃ tadardhaṃ vā suvarṇān aśaktau paṃcatadardhaṃ


tadardhaṃ vā suvarṇaṃ dakṣiṇāṃ datvā devaṃ visarjanamudrayāṃjalāvāgataṃ nāsāraṃdhreṇa


mūlena hṛdayaṃ praviṣṭaṃ vibhāvya mūlena paṃcāṃganyāsaṃ kṛṭvā pīṭhādyupaskaraṃ sarvaṃ


gurave datvā karmeśvarārpaṇaṃ kṛtvā brāhmaṇān bhojayitvā suhṛdyukto bhujīṃteti || (fol. 17r7–17v5)


«Colophon»


iti dīpadānaprayogaḥ || iti śrīkārttavīryājunadīpadānaprayogaḥ samāptaḥ || ||


śrī || śrī || śrī || śrī || śrī || śrī || śrī || śrī || śrī || (fol. 17v5–6)




Microfilm Details

Reel No. B 683/20

Date of Filming not indicated

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 25-05-2014

Bibliography